दर्दुर

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दर्दुर पुं।

मण्डूकः

समानार्थक:भेक,मण्डूक,वर्षाभू,शालूर,प्लव,दर्दुर,प्लवङ्गम,हरि

1।10।24।1।6

भेके मण्डूकवर्षाभूशालूरप्लवदर्दुराः। शिली गण्डूपदी भेकी वर्षाभ्वी कमठी डुलिः॥

पत्नी : मण्डूकी

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, उभयचरः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दर्दुर¦ न॰ दृणाति कर्णौ शब्देन उरच् नि॰।

१ भेके

२ मेघे

३ वाद्यभेदे

४ पर्वतभेदे
“शैलस्य दर्दुरपुटानिव वादयन्तः” माघः
“कौषेयं तित्तिरिर्हृत्वा क्षौमं हृत्वा तु दर्दुरः” मनुः
“स्तनाविव दिशस्तस्याः शैलौ मलयदर्दुरौ” रघुः।
“हिमवान् पारिपात्रश्च विन्ध्यकैलासमन्दराः। मलयोदर्दूरश्चैव महेन्द्रो गन्धमादनः” भा॰ स॰

१० अ॰।
“निर्याय तस्मादुद्देशात् पश्यामो लवणाम्भसः। समीपेसह्यमलयौ दर्दुरञ्च महागिरिम्” भा॰ व॰

२८

१ अ॰।
“मलयात् दर्दुराच्चैव चन्दनागुरुसञ्चयान्”

५१ अ॰। दर्दुरः पर्वतः सन्निकृष्टतयास्त्यस्य अच्।

५ तत्सन्निकृष्टेदेशभेदे च। स च देशः
“अथ दक्षिणेन लङ्का” इत्यु-पक्रमे
“गिरिनगरवनादर्दुरमहेन्द्रमालिच्चमरुकच्छाः” वृ॰ स॰

१४

० अ॰ दक्षिणस्यामुक्तः।

६ राक्षसमेदे संक्षिप्त-सारः।

७ चण्डिकायां स्त्री मेदि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दर्दुर¦ m. (-रः)
1. A frog.
2. A cloud.
3. A mountain.
4. A sort or mu- sical instrument, a pipe or flute. n. (-रं) A number of villages. f. (-रा) A name of DURGA. E. दॄ to tear, Unadi affix उरच्, and the ra- dical repeated.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दर्दुरः [dardurḥ], [दृणाति कर्णौ शब्देन उरच् नि˚ Tv.]

A frog; पङ्कक्लिन्नमुखाः पिबन्ति सलिलं धाराहता दर्दुराः Mk.5.14.

A cloud.

A kind of musical instrument such as a flute.

A mountain; (दर्दुरोमलयसंनिकृष्टश्चन्दनगिरिः Rām.2. 15.34. com.).

N. of a mountain in the south (associated with Malaya); स्तनाविव दिशस्तस्याः शैलौ मलयदर्दुरौ R. 4.51.

The sound of a drum.

A sort of rice.

A demon; L. D. B. -रा, -री N. of Durgā. -रम् A group or assembly of villages, district, province. -Comp. -पुटः the mouth of a pipe; शैलस्य दर्दुरपुटानिव वादयन्तः Śi.5.9.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दर्दुर m. a frog(See. कूप-) Mn. xii , 64 MBh. R. etc.

दर्दुर m. a flute(See. जल-) Mr2icch. iii , 18/19 BhP. i , 10 , 15

दर्दुर m. the sound of a drum L.

दर्दुर m. a cloud L.

दर्दुर m. a kind of rice Car. i , 27

दर्दुर m. N. of a southern mountain (often named with Malaya) MBh. ii f. Hariv. R. Ragh. VarBr2S.

दर्दुर m. of a man BhP. ii , 7 , 34

दर्दुर m. of a singing master Katha1s. lxxi , 73

दर्दुर m. = रकMr2icch. ii , 11/12

दर्दुर n. a kind of talc Bhpr.

दर्दुर n. an assemblage of villages L.

दर्दुर nf( आ, ई). दुर्गाL.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--vanquished by कृष्ण. भा. II. 7. ३४.
(II)--a Mt. of the भारतवर्ष. वा. ४५. ९०.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Dardura : m.: Name of a mountain.

Described as great mountain (mahāgiri); Hanūmant and others who accompanied him saw Dardura (along with Sahya and Malaya) near the (southern) ocean (lavaṇāmbhasaḥ/ samīpe) when they came out of the cave 3. 266. 42; mentioned in the Daivata-ṚṣiVaṁśa 13. 151. 26, 2.


_______________________________
*3rd word in right half of page p361_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Dardura : m.: Name of a mountain.

Described as great mountain (mahāgiri); Hanūmant and others who accompanied him saw Dardura (along with Sahya and Malaya) near the (southern) ocean (lavaṇāmbhasaḥ/ samīpe) when they came out of the cave 3. 266. 42; mentioned in the Daivata-ṚṣiVaṁśa 13. 151. 26, 2.


_______________________________
*3rd word in right half of page p361_mci (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=दर्दुर&oldid=500158" इत्यस्माद् प्रतिप्राप्तम्