सामग्री पर जाएँ

दर्म

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दर्म [darma], a. Ved.

Destroying; पुरां दर्मो अपामजः Rv.3. 45.2.

Tearing, rending asunder.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दर्म m. ( दॄ)a demolisher RV. iii , 45 , 2.

"https://sa.wiktionary.org/w/index.php?title=दर्म&oldid=285480" इत्यस्माद् प्रतिप्राप्तम्