दर्व

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दर्व¦ पुंस्त्री दॄ--व।

१ राक्षसे उज्ज्वलद॰। स्त्रियां ङीष्।

२ उशीनरपत्नीभेदे स्त्री
“उशीनरस्य पत्न्यस्तु पञ्च राजर्षि-वंशजाः। सृगा कृमिर्नवा दर्वा पञ्चमी च दृशद्वती”
“नवायास्तु नवः पुत्रो दर्वायाः सुव्रतोऽभवत्” हरिवं॰

३१ अ॰।

३ हिंस्रे त्रि॰। घञ्।

४ हिंसायां पु॰

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दर्वः [darvḥ], [दृ-व]

A mischievous or harmful person (हिंस्र).

A demon, goblin.

A ladle.

Injury, hurt.

The hood of a snake.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दर्व m. = वि, a ladle(See. पूर्ण-दर्व) S3a1n3khGr2. iv , 15 , 19

दर्व m. the hood of a snake Un2. Sch.

दर्व m. a रक्षस्ib.

दर्व m. a mischievous man , rapacious animal Un2vr2.

दर्व m. See. वि

दर्व m. pl. N. of a people(See. दार्व) MBh. ii , 1869 ; vi , 362 ; xiii , 2158

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Darva : m. (pl.): Name of a Janapada and its people.

Listed by Saṁjaya among the northern Janapadas (also called Deśas 6. 10. 68) of Bhāratavarṣa 6. 10. 37, 5; (darvīkāḥ sakacā darvā…) 6. 10. 53 (is sakacāḥ name of a Janapada or description of Darvīkas and Darvas ?); mentioned among those Kṣatriyas who were degraded to the status of vṛṣala due to their not respecting Brāhmaṇas (vṛṣalatvam anuprāptā brāhmaṇānām adarśanāt) 13. 35. 17-18. [See Darvīka and Dārva ].


_______________________________
*1st word in right half of page p741_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Darva : m. (pl.): Name of a Janapada and its people.

Listed by Saṁjaya among the northern Janapadas (also called Deśas 6. 10. 68) of Bhāratavarṣa 6. 10. 37, 5; (darvīkāḥ sakacā darvā…) 6. 10. 53 (is sakacāḥ name of a Janapada or description of Darvīkas and Darvas ?); mentioned among those Kṣatriyas who were degraded to the status of vṛṣala due to their not respecting Brāhmaṇas (vṛṣalatvam anuprāptā brāhmaṇānām adarśanāt) 13. 35. 17-18. [See Darvīka and Dārva ].


_______________________________
*1st word in right half of page p741_mci (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=दर्व&oldid=500162" इत्यस्माद् प्रतिप्राप्तम्