दर्विदा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दर्विदा f. a sort of woodpecker MaitrS. iii VS.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Darvidā, the ‘woodpecker,’ is mentioned as a victim at the Aśvamedha or horse sacrifice, in the Yajurveda.[१] Cf. Dārvāghāta.

  1. Taittirīya Saṃhitā, v. 5, 13, 1;
    Maitrāyaṇī Saṃhitā, iii. 14, 15, Vājasaneyi Saṃhitā, xxiv. 3. Cf. Zimmer, Altindisches Leben, 93. The St. Petersburg Dictionary, s.v., suggests ‘woodpiercer’ (dāru-vidha) as the literal sense. On the etymology, cf. F. W. Thomas's article. ‘The D.Suffix,’ p. 121, in Transactions of the Cambridge Philological Society, 5, part ii.
"https://sa.wiktionary.org/w/index.php?title=दर्विदा&oldid=473610" इत्यस्माद् प्रतिप्राप्तम्