दर्विहोम

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दर्वि(र्वी)होम¦ पु॰

६ त॰। दर्वीमाधने होमभेदे
“दर्वीहोमानु-पादाय सर्वान् यः प्राप्नुते क्रतून्” भा॰ स॰

१२ अ॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दर्विहोम/ दर्वि--होम m. an oblation made with a ladle TS. iii S3Br. v Ka1tyS3r. Kaus3.

"https://sa.wiktionary.org/w/index.php?title=दर्विहोम&oldid=285585" इत्यस्माद् प्रतिप्राप्तम्