दर्वी

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दर्वी f. = वि, a ladle VS. ii , 49 ( voc. वि; See. Pa1n2. 7-3 , 109 Va1rtt. 2 ) Kaus3. A1s3vGr2. Pa1rGr2. Gobh. MBh. etc.

दर्वी f. the hood of a snake L.

दर्वी f. N. of a country , vi , 362 .

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दर्वी स्त्री.
एक (काष्ठीय) करहुल, ऋ.वे. 5.6.9; आप.श्रौ.सू. 7.19.19. दर्वी

"https://sa.wiktionary.org/w/index.php?title=दर्वी&oldid=478643" इत्यस्माद् प्रतिप्राप्तम्