सामग्री पर जाएँ

दर्शक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दर्शकः, पुं, (दर्शयति नृपादिसमीपगमनपथमिति । दृश् + णिच् + ण्वुल् ।) द्वारपालः । इत्य- मरः । २ । ८ । ६ ॥ (जातिविशेषः । यथा, महाभारते । ६ । ९ । ५३ । “काश्मीरा सिन्धुसौवीरा गान्धारा दर्शकास्तथा ॥”) त्रि, दर्शयिता । (यथा, कुमारे । ६ । ५२ । “विधिप्रयुक्तसत्कारैः स्वयं मार्गस्य दर्शकः ॥”) प्रवीणः । इति मेदिनी । के, १०३ ॥ (प्रका- शकः । यथा, हितोपदेशे । १ । ११ । “अनेकसंशयोच्छेदि परोक्षार्थस्य दर्शकम् । सर्व्वस्य लोचनं शास्त्रं यस्य नास्त्यन्ध एव सः ॥” दृश + ण्वुल् । द्रष्टा । यथा, महाभारते । १ । १४१ । १७ । “एकाग्रः स्यादविवृतो नित्यं विवरदर्शकः । राजन्राज्यं सपत्नेषु नित्योद्विग्नः समाचरेत् ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दर्शक पुं।

द्वारपालकः

समानार्थक:प्रतीहार,द्वारपाल,द्वाःस्थ,द्वास्थित,दर्शक,क्षन्त्रृ

2।8।6।1।5

प्रतीहारो द्वारपालद्वास्थद्वास्थितदर्शकाः। रक्षिवर्गस्त्वनीकस्थोऽथाध्यक्षाधिकृतौ समौ॥

स्वामी : राजा

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दर्शक¦ त्रि॰ पश्यति दृश--ण्वुल् दर्शयति दृश--णिच् ण्वुल्वा।

१ द्रष्टरि

२ प्रधाने

३ निपुणे मेदि॰।

४ द्वारपालेपु॰ अमरः स हि द्वारदेशे समागतान् निवेद्य राजानं[Page3474-a+ 38] दर्शयतीति तस्य तथात्वम्

५ दर्शयितरि च।
“कर्ण्णधारइवापारे भगवान् पारदर्शकः” भाग॰

१ ।

१३ ।

३८ । तुमर्थेण्वुल्।

६ द्रष्टुमित्यर्थे। अनिमन्त्रितोन गच्छेत यज्ञं गच्छेतदर्शकः” भा॰ अनु॰

१०

४ अ॰। दर्शकः द्रष्टुमित्यर्थःएतद्योगेन कर्म्मणि न षष्ठीत्यतः यज्ञमित्यत्र द्वितीया।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दर्शक¦ mfn. (-कः-का-कं) Who or what shows, displays, explains, makes clear, &c. m. (-कः)
1. A door-keeper, a warder.
2. An exhibiter, one who points out or shows any thing.
3. A skilful man, one who is conversant with any science or art, &c. E. दृश् to see, ण्वुल् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दर्शक [darśaka], a. (-का or -र्शिका f.) [दृश्-णिच् ण्वुल्]

Seeing, observing &c.

Showing, pointing out; विधिप्रयुक्त- सत्कारैः स्वयं मार्गस्य दर्शकः Ku.6.52.

Examining, looking out for.

Explaining, making clear, elucidating

कः One who shows or exhibits.

A door-keeper, warder.

A skilful man, one proficient in any art or science.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दर्शक mfn. seeing (with gen. ) Pa1n2. 2-3 , 70 Ka1s3.

दर्शक mfn. looking at( acc. ) MBh. xiii , 5097

दर्शक mfn. ifc. looking for , i , 5559

दर्शक mfn. " examining "See. अक्ष-

दर्शक mfn. showing , pointing out (with gen. Kum. vi , 52 Hit. Introd. 10 ; ifc. Mr2icch. iv , 20 BhP. i , 13 , 38 Ra1jat. i ; with लोहितस्य, making blood appear by striking any one) Mn. viii , 284

दर्शक m. a door-keeper L.

दर्शक m. a skilful man W.

दर्शक m. N. of a prince Va1yuP. ii , 37 , 312

दर्शक m. pl. N. of a people MBh. vi , 361.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a king of Magadha; ruled for २५ years. वा. ९९. ३१८.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Darśaka  : m. (pl.): Name of a Janapada.

Listed by Saṁjaya among the northern Janapadas (also called Deśas 6. 10. 68) of Bhāratavarṣa 6. 10. 37, 5; (gāndhārā darśakās tathā) 6. 10. 52.


_______________________________
*3rd word in right half of page p741_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Darśaka  : m. (pl.): Name of a Janapada.

Listed by Saṁjaya among the northern Janapadas (also called Deśas 6. 10. 68) of Bhāratavarṣa 6. 10. 37, 5; (gāndhārā darśakās tathā) 6. 10. 52.


_______________________________
*3rd word in right half of page p741_mci (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=दर्शक&oldid=445440" इत्यस्माद् प्रतिप्राप्तम्