दर्शित

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दर्शितः, त्रि, (दृश् + णिच् + क्तः ।) दर्शनं कारितः । तत्पर्य्यायः । प्रकाशितः २ आविष्कृतः ३ प्रक- टितः ४ । इति हेमचन्द्रः ॥ (यथा, आर्य्या- सप्तशत्याम् । २८९ । “दर्शितयमुनोच्छ्राये भ्रूविभ्रमभ्राजि वलति तव नयने । क्षिप्तहले हलधर इव सर्व्वं पुरमर्ज्जितं सुतनु ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दर्शित¦ त्रि॰ दृश--णिच्--क्त।

१ प्रकटिते

२ प्रकाशिते

३ प्रतिपादिते च हेमच॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दर्शित¦ mfn. (-तः-ता-तं)
1. Visible, apparent.
2. Shown, displayed.
3. Explained.
4. Seen.
5. Understood. E. दृश् to see, in the causal form, affix णिच् and क्त |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दर्शित [darśita], p. p. [दृश्-णिच्-क्त]

Shown, displayed, manifested, exhibited.

Explained, demonstrated, proved.

Apparent, visible.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दर्शित mfn. shown , displayed , exposed to view R. i Megh. etc.

दर्शित mfn. explained Hariv. 7289 etc.

"https://sa.wiktionary.org/w/index.php?title=दर्शित&oldid=285923" इत्यस्माद् प्रतिप्राप्तम्