दर्शिन्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दर्शिन्¦ त्रि॰ दृश--णिनि।

१ द्रष्टरि

२ विवेचके

३ सा-क्षात्कारके च।
“तद्दर्शिनमुदासीनं त्वामेव पुरुषं विदुः” कुमा॰।
“तस्यै मुनिर्दोहदलिङ्गदर्शी” रघुः। मन्त्र-दर्शिभिरुच्यते” मनुः। स्त्रियां ङीप्। प्रतीपदर्शिनी।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दर्शिन् [darśin], a. [दृश्-णिनि] (At the end of comp.)

Seeing, perceiving, viewing, observing, knowing, understanding, showing, exhibiting; तद्दर्शिनमुदासीनं त्वामेव पुरुषं विदुः Ku.2.13.

Receiving, securing; नृपतिरिव निकाम- मायदर्शी Mk.2.7.

Experiencing; Rām.3.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दर्शिन् mfn. ifc. seeing , looking at , observing , examining , finding MBh. viii , 1757 R. etc.

दर्शिन् mfn. knowing , understanding , (G) ii , 64 , 3 S3ak. i , 16/17 Ragh. xiv , 71 Kum. ii , 13 Hit. i

दर्शिन् mfn. receiving Mr2icch. ii , 7

दर्शिन् mfn. experiencing R. iii , 65 , 11

दर्शिन् mfn. composer (of a hymn , सूत-)

दर्शिन् mfn. looking , appearing , iv , 40 , 48

दर्शिन् mfn. showing , exhibiting , teaching MBh. S3ak. iv , 21/22 Katha1s. lvi , 203

दर्शिन् mfn. inflicting(See. पाप-) R. ii , 75 , 2 Hariv.

"https://sa.wiktionary.org/w/index.php?title=दर्शिन्&oldid=500166" इत्यस्माद् प्रतिप्राप्तम्