दलित

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दलितम्, त्रि, (दलमस्य जातम् । दल + तारका- दित्वात् इतच् । प्रफुल्लम् । इति हेमचन्द्रः । ४ । १९४ ॥ (दल + क्त ।) खण्डितम् । यथा, -- दलिताञ्जनमेघपुञ्जेत्यादि क्रमदीपिका ॥ (यथा च प्रबोधचन्द्रोदये । २ । ३५ । “दलितकुचनखाङ्गमङ्गपालीं रचय ममाङ्कमुपेत्य पीवरोरु ! ॥” विक्षिप्तम् । यथा, आर्य्यासप्तशत्याम् । ३०२ । “दलिते पलालपुञ्जे वृषभं परिभवति गृहपतौ कुपिते ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दलित¦ त्रि॰ दल--क्त।

१ विकशिते।

२ खण्डिते

३ अर्द्धीकृते।
“व्येका दलिता विभाजितेष्टेन”
“दलिता बाधे तयोःस्याताम्” लीला॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दलित¦ mfn. (-तः-ता-तं)
1. Blown, full blown, expanded.
2. Broken, split.
3. Cut to pieces.
4. Torn, rent.
5. Scattered, driven apart, divid- ed.
6. Opened, unfolded. E. दल् to split, affix क्त |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दलित [dalita], p. p. [दल्-क्त]

Broken, torn, rent, burst, split, ground; दलितमौक्तिकचूर्णविपाण्डवः Śi.6.35.

Opened, expanded.

Bisected.

Driven asunder, dispelled, scattered.

Trodden down, crushed, destroyed.

Manifested, displayed; Prab.2.35.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दलित/ द--लित mfn. ( g. कृता-दि, Gan2ap. ) burst , split , broken , torn asunder MBh. viii , 4633 VarBr2S. Bhartr2. etc.

दलित/ द--लित mfn. unfolded , blown Sa1h. x , 66 a/b

दलित/ द--लित mfn. halved Su1ryas. iv , 12

दलित/ द--लित mfn. divided into degrees , xiii , 5 f .

दलित/ द--लित mfn. driven asunder , scattered , dispersed , destroyed Ka1m. Bhakta7m. 1 and 18 Caurap. Prab. vf. Brahmo7ttKh. iv , 59

दलित/ द--लित mfn. ground S3is3. vi , 35

दलित/ द--लित mfn. displayed Prab. ii , 35

दलित/ द--लित mfn. See. सं-.

"https://sa.wiktionary.org/w/index.php?title=दलित&oldid=286179" इत्यस्माद् प्रतिप्राप्तम्