दल्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दल् [dal], 1 P. (दलति, दलित)

To burst open, split, cleave, crack; दलति हृदयं गाढोद्वेगं द्विधा तु न भिद्यते U.3.31; अपि ग्रावा रोदित्यपि दलति वज्रस्य हृदयम् 1.28; Māl.9.12,2; दलति न सा हृदि विरहभरेण Gīt.7; Amaru.43.

To expand, bloom, open (as a flower); दलन्नवनीलोत्पल U.1; स्वच्छन्दं दलदरविन्द ते मरन्दं विन्दन्तो विदधतु गुञ्जितं मिलिन्दाः Bv.1.15; Śi.6.23; Ki.1.39. -Caus. (द-दा-लयति)

To cause to burst, tear asunder.

To cut, divide, split.

To dispel, drive or chase away; दलयति परिशुष्य- त्प्रौढतालीविपाण्डुः Māl.8.1.

To wither. -With उद् (caus.) to tear up.

वि To break, split, crack; त्वदिषुभिर्व्यदलिष्यदसावपि N.4.88.

to dig up.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दल् (= दॄ) cl.1. लति(pf. ददालBhat2t2. xiv ; aor. pl. अदालिषुर्, xv )to crack , fly open , split , open (as a bud) Sus3r. ii , 16 Sis3. ix , 15 Bha1m. i , 4 Amar. Gi1t. Dhu1rtas. : Caus. दालयति, to cause to burst Sus3r. Bhat2t2. : दल्id. , Anargh. Gi1t. i , 8 Sch. Page471,2; to expel Ma1lati1m. viii , 1 Katha1s. lviii , 8 ; cii , 58 ; See. अव-, उद्-, वि-.

"https://sa.wiktionary.org/w/index.php?title=दल्&oldid=286201" इत्यस्माद् प्रतिप्राप्तम्