दवथु

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दवथुः, पुं, (दवनमिति । टु दु उपतापे + “ट्वितो- ऽथुच् ।” ३ । ३ । ८९ । इति भावे अथुच् ।) परि- तापः । इति जटाधरः ॥ (यथा, काशीखण्डे । २९ । ८९ । “दुरोदरघ्नी दावार्च्चिर्द्रवद्रव्यैकशेवधिः । दीनसन्तापशमनी दात्री दवथुवैरिणी ॥” दूयतेऽनेनेति । करणे अथुच् ।) चक्षुरादि- दाहः । इति राजनिर्घण्टः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दवथु¦ पु॰ दु--उपतापे भावे अथुच्। उपतापे।
“स दवथुवपुर्वचोविषम्” माघः
“केचिद्वेपथुमासेदुरल्यो दवथु-[Page3477-b+ 38] मुत्तमम्” भट्टिः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दवथु¦ m. (-थुः)
1. Anxiety, vexation, distress.
2. Inflammation of the eye, &c. E. दु to be agitated, अथुच् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दवथुः [davathuḥ], 1 Fire, heat.

Pain, anxiety, distress.

Inflammation of the eye.

Anger. (संताप); विलोलस- दवथुवपुः Śi.15.62.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दवथु m. ( Pa1n2. 3-3 , 89 ) heat , pain Dhu1rtan. i , 14

दवथु m. inflammation (of the bile , eyes etc. ) Car. i , 20.

"https://sa.wiktionary.org/w/index.php?title=दवथु&oldid=500171" इत्यस्माद् प्रतिप्राप्तम्