दश

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दश, इ क त्विषि । इति कविकल्पद्रुमः ॥ (चुरां- परं-अकं-सेट् । इ क, दंशयति । त्विषि दीप्तौ । इति दुर्गादासः ॥

दश, इ क ङ दर्शे । दंशने । इति कविकल्पद्रुमः ॥ (चुरां-आत्मं-सकं-सेट् ।) इ क ङ, दंशयते । दर्शो दर्शनम् । इति दुर्गादासः ॥

दश, [न्] त्रि, (दंशयति दीप्यते इति । दन्शि + बाहुलकात् कनिन् । “दन्श दंशने । न लोपः ।” इत्युज्ज्वलदत्तः । १ । १५६ ।) संख्या- विशेषः । द्विगुणितपञ्च १० । (यथा, महाभारते । ३ । १३४ । १७ । “दिशो दशोक्ताः पुरुषस्य लोके सहस्रमाहुर्दशपूर्णं शतानि । दशैव मासान् बिभ्रति गर्भवत्यो दशैरका दश दाशा दशार्हाः ॥”) दशवाचकानि यथा । हस्ताङ्गुलिः १ शम्भुवाहुः २ रावणमस्तकम् ३ कृष्णावतारः ४ दिक् ५ विश्वदेवः ६ अवस्था ७ चन्द्राश्वः ८ पंक्तिः ९ । इति कविकल्पलता ॥ बहुवचनान्तोऽयं शब्दः । तत्संख्याविशिष्टः । इत्यमरः । २ । ६ । ९१ ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दश¦ दीप्तौ चु॰ उभ॰ अक॰ सेट् इदित्। दंशयति--ते अददंशत्--त।

दश¦ दंशने चुरा॰ आत्म॰ सक॰ सेट् इदित्। दंशयते अददंशत

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दश (इ) दशि¦ r. 1st and 10th cls. (दशति दंशयति-ते)
1. To bite or sting.
2. To arm, to put on armour.
3. To see. r. 10th cl. (दंशयते) To shine. With उप, to be in trouble, to be reduced in circumstances. With सम्, to pinch, to nip, to bite. दीप्तौ चु० उभ० अक० सेट् इदित् | दंशनार्थे चु० आत्म० and भ्वा० प० |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दश ifc. for शा( अज्प-, उदग्-etc. )

दश mfn. ifc. ( त्रि-, द्वि-, निर्-)and in comp. for शन्

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--one of Danu's sons. वा. ६८. 9.

"https://sa.wiktionary.org/w/index.php?title=दश&oldid=500172" इत्यस्माद् प्रतिप्राप्तम्