दशक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दशक¦ न॰ दश परिमाणमस्य कन्। दशति, दशसङ्ख्याम्। (
“धृतिः क्षमा दमोऽस्तेयं शौचमिन्द्रियनिग्रहः। धीर्विद्या सत्यमक्रोधो दशकं धर्मलक्षणम्”।
“मृगयाऽक्षो दिवास्वप्नः परीवादः स्त्रियो मदः। तौर्य्यत्रिकंवृथाट्या च कामजो दशको गणः” मनुः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दशक¦ mfn. (-कः-का-कं) Ten. E. कन् added to दश |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दशक [daśaka], a. Consisting of ten, tenfold; कामजो दशको गणः Ms.7.47. -कम् A group of ten; decad; पदातिलक्षदशकम् Ks.12.18. -Comp. -मासिक a. hired for ten months.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दशक mfn. consisting of 10 , having 10 parts RPra1t. Mn. Chandah2s. Ka1s3. Ka1m.

दशक mfn. (with शत)10 per cent. Ya1jn5. ii

दशक m. one in a decad of chs. (of the साम-तन्त्र)

दशक n. a decad Sa1ntis3. iv , 7 Katha1s. cii , 108 Ka1tyS3r. xvii , 6 , 3 Sch.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दशक वि.
(दशनां समाहारः, दशन्+कन्) दश (अरत्नियों के वर्ग) का, मा.श्रौ.सू. 1०.1.3.1 (प्राचीन वंश)

"https://sa.wiktionary.org/w/index.php?title=दशक&oldid=478649" इत्यस्माद् प्रतिप्राप्तम्