दशति

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दशतिः, स्त्री, (दशावृत्या दश । निपातनात् साधुः ।) शतम् । इति महाभारते दानधर्म्मः ॥ (यथा, महाभारते । १ । १६ । १३ । “कालेन महता कद्रुरण्डानां दशतीर्दश । जनयामास विप्रेन्द्र ! द्वे चाण्डे विनता तथा ॥” “यथा नव दशावृत्या नवतिस्तथा दश दशा- वृत्या दशतिः शतमित्यर्थः । दश दशतीर्दश- शतानीत्यर्थः ॥” इति तत्र नीलकण्ठः ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दशति¦ स्त्री दशावृत्ता दश नि॰। दशावृत्तदशके शतसंख्यायां
“कालेन महता कद्रुरण्डानां दशतीर्दश। जनया-मास विप्रेन्द्र!” भा॰ आ॰

१६ अ॰। यथा
“दशावृत्तानव नवतिः तथा दशावृत्ता दश दशतिः शतमित्यर्थः। दश दशतीर्दशशतानीत्यर्थः नीलक॰। तत्संख्यायाञ्च
“ओङ्कारस्याथ जायन्ते सृतयो दशतिर्दश” भा॰ उ॰

१०

७ अ॰

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दशति f. a decad of verses in SV. ( nom. ति, v.l. , त्या)

दशति f. 100 (only nom. acc. तीर् दश" 1000 ") MBh.

आख्यातचन्द्रिका[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शुद्धेदंशे
2.1.30
दशति दंशयति

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दशति¦ f. (-तिः) A hundred.

"https://sa.wiktionary.org/w/index.php?title=दशति&oldid=422861" इत्यस्माद् प्रतिप्राप्तम्