सामग्री पर जाएँ

दशत्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दशत्¦ स्त्री दश परिमाणमस्य अति। दशानां वर्गे--दशके दश-सङ्ख्यायाम्।
“स वै दक्षिणा नयन्। । अन्यूनादशतो नयेद्यस्मा एकां दास्यन्त स्याद्दशभ्यस्तेभ्यो दशत-मुपावर्त्तयेद्यस्मै द्वे दास्यन्त स्यात् पञ्चभ्यस्तेभ्यो दशतमु-पावर्त्तयेद्यस्मै तिस्रो दास्यन्त स्यात्त्रिभ्यस्तेभ्यो दशतमु-पावर्त्तयेद्यस्मै पञ्च दास्यन्त स्याद्द्वाभ्यो तभ्यां दशतमुपार्त्तयेदेवमा शतात्तथो हास्यैषान्यूना विराडमुष्मिं लोके काम-दुघा भवति” शतब्रा॰

४ ।

५ ।

८ ।

१६ ।
“या प्रथमा दशदयं सलोको या द्वितीयान्तरिक्षं तद्या तृतीया द्यौः सेममेवलोकं प्रथमया दशतारोहन्नन्तरिक्षं द्वितीयया दिवंतृतीयया तथैवैतद्यजमान इममेव लोक प्रथमया दशतारोहत्यन्तरिक्षं द्वितीयया दिवं तृतीयया”

८ ।

५ ।

२ ।

१५ ।
“एकादश दशत आलभते। एकादशाक्षरा वै वीर्य्यंत्रिष्टुबिन्द्रियस्यैव वीर्य्यस्यावरुद्ध्या एकादश दशत आल-भते दश वै पशोः प्राणा आत्मैकादशः प्राणैरेवपशून्त्समर्द्धयति” शत॰ ब्रा॰

१३ ।

२ ।

५ ।

४ ।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दशत् [daśat], f., दशतिः f. A group of ten, decad.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दशत् mfn. (1 , 60)consisting of 10 Ka1s3.

दशत् f. a decad MaitrS. i TS. vii TBr. i S3Br. Ta1n2d2yaBr.

"https://sa.wiktionary.org/w/index.php?title=दशत्&oldid=500173" इत्यस्माद् प्रतिप्राप्तम्