दशम

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दशमः, त्रि, (दशानां पूरणः । दशन् + “तस्य पूरणे डट् ।” ५ । २ । ४८ । इति डट् । “नान्तादससंख्यादेर्म्मट् ।” ५ । २ । ४९ । इति मट् ।) दशसंख्यायाः पूरणः । इति व्याकरणम् ॥ दशै इत्यादि भाषा । (यथा, ऋग्वेदे । १ । १५८ । ६ । “दीर्घतमा मामतेयो जुजुर्वान् दशमे युगे ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दशम¦ त्रि॰ दशानां पूरणे डटि नान्तत्वात् मट्। दशसं-ख्यायाः पूरणे।
“दशमस्त्वमसि” वेदान्तपरिभाषा।
“नवमेदशमे मासि प्रबलैः सूतिमारुतैः” याज्ञ॰।
“आददी-ताथ षड्भागं प्रनष्टाधियतान्नृपः। दशमं द्वादशं वापिसतां धर्ममनुस्मरन्”। यद्यपि स्यात्तु सत्पुत्रोऽप्यपु-त्रोऽपि वा भवेत्। नाधिकं दशमाद्दद्याच्छूद्रापुत्रायधर्मतः” मनुः। स्त्रियां ङीप्। सा च
“शतायुर्वे पुरुषः” इति श्रुतेः पुरुषस्यायुःकालस्य शतमंख्यकतया तस्य दश-भिर्विभागे नवतेरूर्द्धं दशवर्षावच्छिन्ने

२ काले पुरुषाव-स्थादौ स्त्री।
“यत्र स्युः सोऽत्र मानार्हः शूद्रोऽपिदशमीं गतः”।
“चक्रिणो दशमीस्थस्य रोगिणो भारिणःस्त्रियाः। स्नातकस्य च राज्ञश्च पन्था देयो वरस्य च” मनुः। चन्द्रस्य दशमकलाक्रियारूपे तदुपलक्षिते वा काकभेद-रूपे

३ तिथिभेदे स्त्री। सा च शुक्ला एकादश्या, कृष्णा तुनवम्या युता ग्राह्या।
“सम्पूर्णा दशमी कार्य्या पूर्वयापरयाथ वा। युक्ता न दूषिता यस्मादिति सा सर्वतोमुखी”। यथा सम्पूर्णा दोषरहिता तथा विद्धापीतिविकल्पे व्यवस्थापयति विष्णुधर्मोत्तरीयम्।
“शुक्लपक्षेतिथिर्ग्राह्या यस्यामभ्युदितोरविः। कृष्णपक्षे तिथिर्ग्राह्याथस्यामस्तमितो रविः”।
“आरभ्य तस्यां दशमीञ्च यावत्” तिथित॰।
“कृष्णपक्षे दशम्यादि वर्जयित्वा चतुर्दशीम्” मनुः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दशम¦ mfn. (-मः-मी-मं) Tenth. f. (-मी)
1. The tenth day of the half month.
2. The tenth or last stage of human life, the last ten years of a century. E. दशन् ten, and मट् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दशम [daśama], n. (-मी f.) Tenth. -मम् A tenth part -Comp. -भावः the culminating point, the point in which the meridian crosses a given circle.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दशम mf( ई)n. the 10th RV. i (with युग= मी158 , 6)

दशम mf( ई)n. x AV. v

दशम mf( ई)n. xiii VS. etc.

दशम n. with अहन्, the last day of the day of the दश-रात्रceremony TBr. ii S3Br. xii Ta1n2d2yaBr. S3a1n3khS3r.

दशम n. (without अहन्) La1t2y.

दशम n. (proparox. Pa1n2. 5-3 , 49 )a 10th part Mn. viii f.

"https://sa.wiktionary.org/w/index.php?title=दशम&oldid=286974" इत्यस्माद् प्रतिप्राप्तम्