दशसाहस्र

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दशसाहस्र¦ न॰ दश गुणितं सहस्रं परिमाणमस्य अण्उत्तरपदवृद्धिः।

१ दशगुणितसहस्रमिते अयुते

२ तत्-संख्येये च
“भूतानां दशसाहस्रं परिघेण समाहतम्” हरिवं॰

२५

२ अ॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दशसाहस्र/ दश--साहस्र mfn. = स्रिकMBh. if. , iv R. vi

दशसाहस्र/ दश--साहस्र n. 10000 Hariv.

"https://sa.wiktionary.org/w/index.php?title=दशसाहस्र&oldid=500178" इत्यस्माद् प्रतिप्राप्तम्