दशानन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दशाननः, पुं, (दश आननानि वदनानि यस्य ।) रावणः । इति शब्दरत्नावली ॥ (दश आन- नानि इति विग्रहे दशवदनेष्वपि, क्ली । यथा, “युष्मत् कृते खञ्जनगञ्जनाक्षि ! शिरो मदीयं यदि याति यातु । लूनानि नूनं जनकात्मजार्थे दशाननेनापि दशाननानि ॥” इत्युद्भटः ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दशानन¦ पु॰ दश आननान्यस्य। रावणे शब्दर॰।
“दशाननकिरीष्टेभ्यस्तत्क्षणं राक्षसश्रियः” रघुः।
“ध्वंसितोद्धतदशाननाम्” (लङ्काम्) माघः। दशास्यादयोऽप्यत्र।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दशानन¦ m. (-नः) The giant RAVANA. E. दश ten, and आनन a face.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दशानन/ दशा m. = श-कण्ठR. iii ; vi , 5 , 21 Ragh. x , 76.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--see रावन. Vi. IV. 4. ९७; १४. ४८-9; १५. 7-8.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


DAŚĀNANA : See under Rāvaṇa.


_______________________________
*7th word in right half of page 203 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=दशानन&oldid=430681" इत्यस्माद् प्रतिप्राप्तम्