दशोणि

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दशोणि¦ पु॰ दश बहवः उणयोऽस्य। बहुहबिष्के
“दशोणयेकवये तर्कसातौ” ऋ॰

६ ।

२० ।


“दशोणये बहुहविष्कात् कवयेमेधाविनः पञ्चम्यर्थे चतुर्थी” भा॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दशोणि m. N. of a man protected by इन्द्रRV. vi , 20 , 4 and 8 ; x , 96 , 12.

दशोणि See. 2. दश.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Daśoṇi appears in one passage of the Rigveda[१] apparently as a favourite of Indra and as opposed to the Paṇis, who fell in hundreds for his benefit. The view of Ludwig[२] that he is here the priest of the Paṇis is very improbable. Elsewhere his name is simply mentioned.[३] See also Daśoṇya.

  1. vi. 20, 4, 8.
  2. Translation of the Rigveda, 3, 156;
    5, 107.
  3. x. 96, 12, where, however, the word may be merely an epithet of Soma.

    Cf. Hillebrandt, Vedische Mythologie, 1, 92, n. 1;
    Oldenberg, Zeitschrift der Deutschen Morgenländischen Gesellschaft, 55, 328.
"https://sa.wiktionary.org/w/index.php?title=दशोणि&oldid=473616" इत्यस्माद् प्रतिप्राप्तम्