दष्ट

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दष्ट¦ mfn. (-ष्टः-ष्टा-ष्टं)
1. Bitten.
2. Joining to, in contact with. E. दश् to bite, क्त aff.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दष्ट mfn. ( दंश्)bitten , stung Mn. xi MBh. etc. (said of a wrong pronunciation Pa1n2S3. [ RV. ] 35)

दष्ट n. a bite Sus3r. i , 13 , 6.

"https://sa.wiktionary.org/w/index.php?title=दष्ट&oldid=500180" इत्यस्माद् प्रतिप्राप्तम्