दस्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दस् [das], I. 4 P. (दस्यति)

To throw up, toss.

To decay, waste away, perish. -II. 1 P., 1 U. (दंसति, दंसयति-ते)

To bite, destory, overpower.

To see.

To shine. -Caus. To exhaust, weary; आविवासन्तो दसयन्त भूम Rv.5.45.3.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दस् cl.1.4. ( p. दसमान; impf. pl. अदस्यन्)to suffer want , become exhausted RV. iv , 134 , 5 ( Nir. i. 9 ) TS. i , 6 , 11 , 3 ; = उप-क्षिप्Dha1tup. : Caus. A1. (1. sg. सये; Subj. pl सयन्त)to exhaust , iv , 2 , 5 , 4 RV. v. 45 , 3 ; See. अप-, उप-, अनू-प-, प्र-, वि-; सं-ददस्वस्, द्रविणो-दस्; ?

"https://sa.wiktionary.org/w/index.php?title=दस्&oldid=287902" इत्यस्माद् प्रतिप्राप्तम्