दस्त

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दस्त¦ mfn. (-स्तः-स्ता-स्तं)
1. Lost, destroyed.
2. Thrown, tossed.
3. Sent away, dismissed. E. दस् to lose, &c. and क्त aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दस्त [dasta], a.

Wasted, perished.

Thrown, tossed.

Dismissed.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दस्त mfn. = दोसितPa1n2. 7-2 , 27 Vop. xxvi.

"https://sa.wiktionary.org/w/index.php?title=दस्त&oldid=287907" इत्यस्माद् प्रतिप्राप्तम्