दह

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दह, औ दाहे । इति कविकल्पद्रुमः ॥ (भ्वां-परं- सकं-अनिट् ।) औ, अधाक्षीत् । दाहो भस्मी- करणम् । दहत्यग्निः काष्ठम् । इति दुर्गादासः ॥

दह, इ क दीप्तौ । दाहे । इति कविकल्पद्रुमः ॥ (चुरां-परं-दीप्तौ अकं-दाहे सकं-सेट् ।) इ क, दंहयति । इति दुर्गादासः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दह¦ दीप्तौ अक॰ दाहे सक॰ चु॰ उभ॰ सेट् इदित्। दंहयतिते अददंहत् त।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दह (औ) दहौ¦ r. 1st cl. (दहति) To burn or reduce to ashes. (इ) दहि r. 10th cl. (दंहयति-ते)
1. To shine.
2. To burn. भ्वा० सक० प० अनिट् | दीप्तौ अक० दाहे सक० चु० उभ० सेट् इदित् |

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


DAHA I : One of the eleven Rudras. He was the grand- son of Brahmā and the son of Sthāṇu. (Mahābhārata, Ādi Parva, Chapter 66, Stanza 3).


_______________________________
*7th word in left half of page 192 (+offset) in original book.

DAHA II : An attendant given to Subrahmaṇya by Aṁśa, a god. (Mahābhārata, Śalya Parva, Chapter 45, Stanza 34).


_______________________________
*8th word in left half of page 192 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=दह&oldid=430696" इत्यस्माद् प्रतिप्राप्तम्