दहर

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दहरम्, क्ली, (दह + बाहुलकात् अरः ।) सूक्ष्मम् । यथा, श्रीभागवते । १० । ८७ । १८ । “उदरमुपासते य ऋषिवर्त्मसु कूर्पदृशः । परिसरपद्धतिं हृदयमारुणयो दहरम् ॥” “आरुणयस्तु साक्षात् हृदयस्थं दहरं सूक्ष्म- मेवोपासते ।” इति तट्टीकायां श्रीधरस्वामी ॥

दहरः, पुं, (दहति गृहद्रव्यनाशनेन सन्तापय- तीति । दह + अरः ।) मूषिका । स्वल्पम् । भ्राता । बालकः । इति विश्वमेदिन्यौ ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दहर¦ पु॰ दह--अर।

१ मूषिकायां

२ स्वल्पे

३ भ्रातरि

४ बालकेच मेदि॰।

५ अतिसूक्ष्मे

६ दुर्वोधे च
“अथ यदिदं दहरंपुण्डरीकं वेश्म दहरोऽस्मिन्नन्तराकाशस्तस्मिन् यदन्त-स्तदन्वेष्टव्यं तद्वाव विजिज्ञासितव्यम्” छा॰ उ॰। तत्र स्वल्पे
“नेष्टा पत्नीमानेष्यन् कौशं वासः परिधाप-यति चण्डातकं दहरं वा” कात्या॰ श्रौ॰

१४ ।

५ ।


“परिधापयतीति कारितत्वादध्येषणात्र भवति चण्डा-तकं चलनक उच्यते एवं ह्यभियुक्तोपदेशः अर्द्धोरुकंविलासिन्या वासश्चण्डातकं विद्H” दहरं तु कौपोनम्दहरशब्दस्याल्पवाचकत्वात्” कर्कः।

२ नरके

३ वरुणे चउणादि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दहर¦ mfn. (-रः-रा-रं) Thin, small, fine. m. (-रः)
1. A rat, a mouse.
2. A [Page336-b+ 60] young animal.
3. A younger brother.
4. A child, an infant. E. दह् to burn, affix अर |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दहर [dahara], a. [दह्-अर्] Small, subtle, fine, thin; अस्मिन् ब्रह्मपुरे दहरं पुण्डरीकं वेश्म Ch. Up.8.1.1.

Young in age.

Unintelligible.

रः A child, an infant.

Any young animal.

A younger brother.

The cavity of the heart, or the heart itself; परिसरपद्धतिं हृदयमारुणयो दहरम् Bhāg.1.87.18; दहरकुहरवर्ती देवता चक्रवर्ती Viś. Guṇā.459.

A mouse or rat.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दहर mfn. (fr. दोभ्र)small , fine , thin ChUp. viii , 1 , l Ka1tyS3r. xiv KenUp. ( v.l. दभ्र) BhP. x

दहर mfn. young in age Lalit. vii , 72 SaddhP.

दहर m. a younger brother L.

दहर m. a child W.

दहर m. a young animal W.

दहर m. a mouse Gaut. Ya1jn5. iii , 279/271

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दहर न.
कपड़े की पट्टी, का.श्रौ.सू. 14.5.3 (वाजपेय)। दर्व्यदायुवन दहर 252

"https://sa.wiktionary.org/w/index.php?title=दहर&oldid=500185" इत्यस्माद् प्रतिप्राप्तम्