सामग्री पर जाएँ

दह्र

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दह्रः, पुं, (दहतीति । दह + “स्फायितञ्चीति ।” उणां २ । १३ । इति रक् ।) अग्निः । इति सिद्धान्तकौमुद्यामुणादिवृत्तिः ॥ दावानलः । इत्युणादिकोषः ॥ नरकम् । वरुणः । इति संक्षिप्तसारे उणादिवृत्तिः ॥ हृदयाकाशम् । यथा, श्रीभागवते । ३ । १२ । ४४ । “आन्वीक्षिकी त्रयी वार्त्ता दण्डनीतिस्तथैव च । एवं व्याहृतयश्चासन् प्रणवो ह्यस्य दह्रतः ॥” “दह्रतः हृदयाकाशात् ।” इति तट्टीकायां श्रीधर- स्वामी ॥ * ॥ जठरम् । यथा, तत्रैव । ४ । १ । ३६ । “पुलस्त्योऽजनयत् पत्न्यामगस्त्यञ्च हविर्भुवि । सोऽन्यजन्मनि दह्राग्निर्विश्रवाश्च महातपाः ॥” “दह्राग्निः जठराग्निः ।” इति श्रीधरस्वामी ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दह्र¦ दाहे भस्मीकरश्चे सक॰ भ्वा॰ प॰ अनिट्। दहति अधाक्षीत्ददाह देहतुः। दग्धा दह्यात् धक्ष्यति। दग्धःदग्धिः दग्ध्वा दग्धव्यः दहनीयः दाह्यः। दाहःदहनम्। दाहयति अददीहत् दिधक्षति
“उष्णो दहति चाङ्गारः शीतः कृष्णायते करम्” हितो॰
“क्रुद्धं कुलं धक्ष्यति विप्रबह्निः” भट्टिः वृक्षान-ङ्गारकारीव मैनान् धाक्षीः समूलकान्” भा॰ स॰।

६० अ॰
“दृशा दग्धं मनसिजं जीवयन्ति दृशैव याः” सा॰ द॰
“देहंधारणयाग्नेय्या दग्ध्वा धामाविशत् स्वकम्” भाग॰
“दग्धव्योऽसौ कटाग्निना” सनुः।
“कर्म्मणि दह्यतेअदाहि देहे।
“दह्यते च कुलं सर्वम्” चाणक्यः।
“देहेलङ्का मतेश्वरा” भट्टिः दंदह्यते।
“दंदह्यमानां शोकेन” भट्टिः।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दह्र [dahra], a. Small, fine, thin.

ह्रः cavity of the heart, or the heart itself; एवं व्याहृतयश्चासन् प्रणवो ह्यस्य दह्रतः Bhāg. 3.12.44.

Fire.

A forest-conflagration.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दह्र mfn. small , fine , thin , Na1rUp. A1p. i , 9 , 23 ( रे पर-रात्रे, " in the shorter half of the night ")

दह्र n. the cavity of the heart BhP. iii;vi , 9.

दह्र m. a wood on fire Un2vr2.

दह्र m. fire ib.

"https://sa.wiktionary.org/w/index.php?title=दह्र&oldid=288183" इत्यस्माद् प्रतिप्राप्तम्