दाक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दाकः, पुं, (ददाति दक्षिणामिति । दा + “कृदाधा- वार्चिकलिभ्यः कः ।” उणां ३ । ४० । इति कः) यजमानः । इत्युणादिकोषः ॥ दाता । इति सिद्धान्तकौमुद्यामुणादिवृत्तिः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दाक¦ पु॰ ददाति यज्ञे हविरादिकं दा--क न कित्। यजमाने उज्वलद॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दाक¦ m. (-कः)
1. A donor, one who makes presents, especially to Brahm- ans.
2. A sacrificer, one who pays all the expenses of the cere- mony, and employs the officiating priests. E. दा to give, क Unadi aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दाकः [dākḥ], 1 A giver, donor.

An institutor of a sacrifice (who employs and pays the priests.).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दाक m. a donor Un2. iii , 40 Sch.

दाक m. a sacrificer ib.

"https://sa.wiktionary.org/w/index.php?title=दाक&oldid=288197" इत्यस्माद् प्रतिप्राप्तम्