दाक्षायण्य

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दाक्षायण्य¦ पु॰ दाक्षायण्यामदितौ भवः बा॰ यत्। आदित्ये
“प्रलोभतस्तथा दक्षो भवितेह प्रजापतिः। दाक्षायण्यस्तथादित्यो मनुश्चादित्यतस्तथा” भा॰ अनु॰

१४

७ अ॰

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दाक्षायण्यः [dākṣāyaṇyḥ], The sun; Mb.13.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दाक्षायण्य/ दाक्षाय m. the son of the दाक्षायणीअदिति, the Sun MBh. xiii , 6831.

"https://sa.wiktionary.org/w/index.php?title=दाक्षायण्य&oldid=288277" इत्यस्माद् प्रतिप्राप्तम्