दाक्षिण्य

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दाक्षिण्यम्, क्ली, (दक्षिणस्य भावः । दक्षिण + ष्यञ् ।) अनुकूलता । इति हेमचन्द्रः । ६ । १३ ॥ (सरलता । यथा, आर्य्यासप्तशत्याम् । ६०१ । “सौभाग्यं दाक्षिण्यान्नेत्युपदिष्टं हरेण तरुणी- नाम् । वामार्द्धमेव देव्याः स्ववपुःशिल्पे निवेशयता ॥” परच्छन्दानुवर्त्तनम् । यथा, रघुः । १ । ३१ । “तस्य दाक्षिण्यरूढेन नाम्ना मगधवंशजा । पत्नी सुदक्षिणेत्यासीदध्वरस्येव दक्षिणा ॥”) भावविशेषः । तत्तु दक्षिणाचाररूपम् । यथा, “बालान्तु वामदाक्षिण्यभावाभ्यामपि पूजयेत् । श्मशानभैरवीं देवीमुग्रतारां तथैव च ॥” अपि च । “ऋषीन् देवान् पितॄंश्चैव मनुष्यान् भूतसञ्चयान् । यो यजन् पञ्चभिर्यज्ञैरृणानि परिशोधयन् ॥ विधिवत् स्नानदानाभ्यां कुर्व्वन् यद्बिधिपूजनम् । क्रियते सरहस्यन्तु तद्दाक्षिण्यमिहोच्यते ॥ सर्व्वत्र पितृदेवादौ यस्माद्भवति दक्षिणः । देवी च दक्षिणा यस्मात्तस्माद्दाक्षिण्यमुच्यते ॥” इति कालिकापुराणे ७७ अध्यायः ॥ दाक्षिणार्हे, त्रि । इत्यमरः । ३ । १ । ५ ॥ (दक्षिणे भवम् । दक्षिण + ष्यञ् । दक्षिणभवे । दक्षिण- दिक्सम्बन्धिनि च । यथा, आर्य्यासप्तशत्याम् । २८२ । “दाक्षिण्यात् म्रदिमानं दधतं सा भानुमेन- मवमंस्थाः ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दाक्षिण्य¦ न॰ दक्षिणस्य अनुकूलस्य पटोर्वा भावः ष्यञ्।

१ आनुकूल्ये

२ पटुतायाम्।
“नारदो मत्प्रियं कुर्वन् मुनि-रक्लिष्टकर्मकृत्। दाक्षिण्यादनुरोधाच्च दत्तवान्नात्र संशयः” हरिवं॰

१२

६ अ॰।
“तस्य दाक्षिण्यरूढेन नाम्ना मगध-वंशजा” रधुः।
“दाक्षिण्यं चेष्टया वाचा परचि-त्तानुवर्त्तनम्” सा॰ द॰ उक्ते

३ नाटकलक्षणभेदे च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दाक्षिण्य¦ mfn. (-ण्यः-ण्या-ण्यं) Meriting a reward. n. (-ण्यं)
1. Concord, har- mony, agreement.
2. Cleverness, talent.
3. Appeasing or restoring any one offended to good humour. E. दक्षिणा a gift, &c. affix ण्यत् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दाक्षिण्य [dākṣiṇya], a. [दक्षिणस्य भावः ष्यञ्] Relating to a sacrificial gift.

ण्यम् (a) Politeness, civility, courtesy; तस्य दाक्षिण्यरूढेन नाम्ना मगधवंशजा R.1.31. (b) Kindness; V.1.2; दाक्षिण्यं स्वजने Bh.2.22; Māl.1.8.

Insincere or overcourteous conduct of a lover (towards his beloved); दाक्षिण्येन ददाति वाचमुचिताम् Ś.6.4; it is thus defined:दाक्षिण्यं चेष्टया वाचा परचित्तानुवर्तनम्.

The state of relating to or coming from the south; स्नेहदाक्षिण्ययो- र्योगात् कामीव प्रतिभाति मे V.2.4 (where the word has sense 1 or 2 also).

Concord, harmony, agreement.

Honesty, candour.

Talent, cleverness.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दाक्षिण्य mfn. belonging to or worthy of a sacrificial fee L.

दाक्षिण्य n. dexterity , skill , officiousness , gallantry , kindness , consideration , piety (with loc. gen. or ifc. ) Hariv. K. etc.

दाक्षिण्य n. the ritual of the right hand शाक्तs L.

दाक्षिण्य n. N. of a तन्त्र.

"https://sa.wiktionary.org/w/index.php?title=दाक्षिण्य&oldid=288438" इत्यस्माद् प्रतिप्राप्तम्