दाक्ष्य

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दाक्ष्यम्, क्ली, (दक्षस्य भावः कर्म्म वा । दक्ष + ष्यञ् ।) दक्षता । निपुणता । दक्षशब्दात् भावे ष्ण्यप्रत्ययः ॥ (यथा, महाभारते । २ । ३८ । २० । “दानं दाक्ष्यं श्रुतं शौर्य्यं ह्रीः कीर्त्तिर्बुद्धिरुत्तमा । सन्नतिः श्रीर्धृतिस्तुष्टिः पुष्टिश्च नियताच्युते ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दाक्ष्य¦ न॰ दक्षस्य भावः कर्म्म वा ष्यञ्।

१ कौशले सहसा-प्रत्युत्पन्नकार्येषु अव्यामोहेन प्रदृत्तौ
“शक्तिं चा-वेक्ष्य दाक्ष्यं च भृत्यानाञ्च परिग्रहम्” मनुः।
“दाक्ष्यंसद्यःफलदं यदग्रतः” माघः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दाक्ष्य¦ n. (-क्ष्यं) Cleverness, dexterity, ability. E. दक्ष, and ष्यञ् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दाक्ष्यम् [dākṣyam], [दक्षस्य भावः ष्यञ्]

Cleverness, skill, fitness, dexterity, ability; Bg.18.43.

Probity, integrity, honesty.

Industry, activity; दाक्ष्येण हीनो धर्मयुक्तो न दान्तः Mb.12.292.23.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दाक्ष्य n. (fr. दक्ष)cleverness , skill , fitness , capability , industry MBh. Ka1v. etc.

"https://sa.wiktionary.org/w/index.php?title=दाक्ष्य&oldid=500188" इत्यस्माद् प्रतिप्राप्तम्