दाडिम

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दाडिमः, त्रि, (दलनमिति दालः । तेन निर्वृत्तः । भावप्रत्ययन्तादिमप् । डलयोरेकत्वम् ।) एला । इति मेदिनी मे, ४४ ॥ फलवृक्षविशेषः । (यथा, देवीभागवते । १ । १२ । ८ । “दाडिमैर्नारिकेलैश्च माधवीमण्डपावृतम् ॥”) तत्पर्य्यायः । करकः २ । इत्यमरः । २ । ४ । ६५ ॥ पिण्डपुष्पः ३ दाडिम्बः ४ पर्व्वरुक् ५ स्वाद्बम्लः ६ पिण्डीरः ७ फलशाडवः ८ शुकवल्लभः ९ । इति त्रिकाण्डशेषः ॥ रक्तपुष्पः १० । इति रत्नमाला ॥ दाडिमीसारः ११ कुट्टिमः १२ फलसाडवः १३ मूर्द्धन्यषमध्योऽपि । रक्तबीजः १४ सुफलः १५ दन्तबीजकः १६ मधुबीजः १७ कुचफलः १८ रोचनः १९ मणिबीजः २० कल्कफलः २१ वृत्तफलः २२ सुनीलः २३ नीलपत्रः २४ । अस्य गुणाः । मधुराम्लत्वम् । कषायत्वम् । कासवात- कफश्रमपित्तविनाशित्वम् । ग्राहित्वम् । दीप- नत्वम् । लघुत्वम् । उष्णत्वम् । शीतलत्वम् । रुचिदातृत्वञ्च । इति राजनिर्घण्टः ॥ हृद्यत्वम् । अम्लत्वम् । श्वासारुचितृष्णानाशित्वम् । कण्ठ- शोघनत्वम् । कफपित्ताविरोधित्वञ्च ॥ * ॥ “द्बिविधं तत्तु विज्ञेयं मधुरञ्चाम्लमेव च । मधुरं तत् त्रिदोषघ्नमम्लं वातकफापहम् ॥” इति राजवल्लभः ॥ तापहारि मधुरं लघु पथ्यम् । इति राज- निर्घण्टः ॥ “तत्फलं त्रिविधं स्वादु स्वाद्बम्लं केवलाम्लकम् । तत्तु स्वादु त्रिदोषघ्नं तृड्दाहज्वरनाशनम् ॥ हृत्कण्ठमुखरोगघ्नं तर्पणं शुक्रलं लघु । कषायानुरसं ग्राहि स्निग्धं मेदोबलावहम् ॥ स्वाद्वम्लं दीपनं रुच्यं किञ्चित् पित्तकरं लघु । अम्लन्तु पित्तजनकमम्लं वातकफापहम् ॥” इति भावप्रकाशः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दाडिम पुं।

दाडिमः

समानार्थक:करक,दाडिम

2।4।64।2।5

एतस्य कलिका गन्धफली स्यादथ केसरे। बकुलो वञ्जुलोऽशोके समौ करकदाडिमौ॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, वृक्षः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दाडिम¦ त्रि॰ दल--विशरणे भावे घञ् दालेन निर्वृत्तः भावात्इमप् लस्य डः। स्वनामख्याते फलप्रधाने वृक्षे मेदि॰
“तत् फलं त्रिविधं स्वादु स्वाद्धम्लं केवलाम्लकम्। तत्रस्वादु

१ त्रिदोषघ्नं तृड्दाहज्वरनाशनम्। हृत्कण्ठमुख-रोगघ्नं तर्पणं शुक्रलं लघु। कषायानुरसं ग्राहि स्निग्धमेधाबलवहम्। स्वाद्वम्लं

२ दीपनं रुच्यं किञ्चित्पित्तकरं लघु। अम्लन्तु

३ पित्तजनकमुष्णं वातकफापह-मिति” भाव॰ प्र॰।

२ एलायां मेदि॰। अस्य स्त्रीत्वे गौरा॰ङीष्।
“वियोमिनीमैक्षत दाडिमीमसौ” नैष॰
“रक्ता दन्ताभविष्यन्ति दाडिमीकुसुमोपमाः” देवी॰। एतत् स्थितादुर्गा रक्तदन्ती। अमरे पुंस्त्वोक्तिः प्रायिकी उदाहरणदृष्ट्या मेदिनिकरेण त्रिलिङ्गत्वस्योक्तेः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दाडिम¦ subst. mfn. (-मः-मी-मं)
1. The pomegranate tree, (or mf. the tree, n. the fruit.)
2. Small cardamoms. E. दल् to divide, भावे घञ् दालेन निर्वृत्तः भावात् इमप् लस्य डः affix, the radical vowel made long, and ल changed to ड।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दाडिम mf( ई)n. the pomegranate tree MBh. Hariv. Sus3r. ( n. also its fruit ; मानि दन्श्, to bite pomegranates , said of a hard or unwelcome task Va1m. iii , 2 , 14 )

दाडिम mf( ई)n. small cardamoms L.

दाडिम mfn. being on the -pomegpomegranates tree Sus3r.

"https://sa.wiktionary.org/w/index.php?title=दाडिम&oldid=500189" इत्यस्माद् प्रतिप्राप्तम्