सामग्री पर जाएँ

दाडी

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दाडी¦ स्त्री दल्यते फलेऽसौ दल--कर्म्मणि घञ् गौरा॰ङीष् लस्य डः। दाडिमे पा॰। तस्याः फलम्। अण् तस्य हरितक्या॰ लुपि
“हरीतक्यादि चेति” प्रकृतिलिङ्गत्वात्

२ तत्फलेऽपि स्त्री।

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दाडी f. a kind of plant and its fruit( g. हरीतक्य्-आदि; See. दोडीand दालि).

"https://sa.wiktionary.org/w/index.php?title=दाडी&oldid=288637" इत्यस्माद् प्रतिप्राप्तम्