दात

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दातम्, त्रि, (दायते स्म इति । दा लवने + क्तः) छिन्नम् । इत्यमरः । ३ । १ । १०३ ॥ (दैप् शोधने कर्त्तरि क्तः । शुद्धम् ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दात वि।

खण्डितम्

समानार्थक:छिन्न,छात,लून,कृत्त,दात,दित,छित,वृक्ण

3।1।103।2।5

हृष्टे मत्तस्तृप्तः प्रह्लन्नः प्रमुदितः प्रीतः। छिन्नं छातं लूनं कृत्तं दातं दितं छितं वृक्णम्.।

पदार्थ-विभागः : , द्रव्यम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दात¦ त्रि॰ दाप् लवने कर्मणि क्त।

१ लूने,

२ छिन्ने। दैप्--शोधेकर्त्तरि क्त।

३ शुद्धे च। दो--खण्डने इत्यस्य तुदितः दा--दाने इत्यस्य दत्त इति भेदः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दात¦ mfn. (-तः-ता-तं) Cut, divided. E. दा to cut, affix कर्मणि क्त।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दात [dāta], a.

Divided, cut.

Washed, purified; तयदात- वदा भीमा Ki.15.2.

Reaped.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दात mfn. " given "See. त्वा.

दात mfn. cut off. mowed( बर्हिस्) Pa1n2. 7-4 , 46 Sch.

दात mfn. cleansed , purified Pa1n2. 7-4 , 46 (See. अव-, व्यव-).

दात m. pl. N. of a school of AV.

"https://sa.wiktionary.org/w/index.php?title=दात&oldid=288759" इत्यस्माद् प्रतिप्राप्तम्