दाता

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दाता, [ऋ] त्रि, (ददातीति । दा दाने + “ण्वुल्तृचौ ।” ३ । १ । १३३ । इति तृच् ।) दान- कर्त्ता । तत्पर्य्यायः । दारुः २ मुचिरः ३ । इति त्रिकाण्डशेषः ॥ (यथा, ऋग्वेदे । ७ । २० । २ । “कर्त्ता सुदासे अह वा उ लोकं दाता वसु मुहुरादाशुषे भूत् ॥”)

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a Mukhya गण of the सावर्ण्य epoch; फलकम्:F1: वा. ९४. ५६; १००. १८;फलकम्:/F a Sukha God. फलकम्:F: 2) Br. IV. 1. १९.फलकम्:/F

--a वैकुण्ठ God. Br. II. ३६. ५७.

"https://sa.wiktionary.org/w/index.php?title=दाता&oldid=430709" इत्यस्माद् प्रतिप्राप्तम्