दातृ

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दाता, [ऋ] त्रि, (ददातीति । दा दाने + “ण्वुल्तृचौ ।” ३ । १ । १३३ । इति तृच् ।) दान- कर्त्ता । तत्पर्य्यायः । दारुः २ मुचिरः ३ । इति त्रिकाण्डशेषः ॥ (यथा, ऋग्वेदे । ७ । २० । २ । “कर्त्ता सुदासे अह वा उ लोकं दाता वसु मुहुरादाशुषे भूत् ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दातृ¦ त्रि॰ दा--दाने तृच्।

१ दानकर्त्तरि

२ दानशीले च

१ दातमे भूभूतां नाथः प्रमाणीक्रियतामिति” कुमा॰
“कामोदाता कामः प्रतिग्रहीता कामैतत्तै” यजु॰

७ ।

४८ स्त्रियांङीप्। शीलार्थे तृचि तु न कर्म्मणि षष्ठा
“स हि ष्माधन्वाक्षितं दाता न दात्या पशुः ऋ॰

५ ।

७ ।

७ । दातृ-धर्मश्च दानशब्दे दृश्यः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दातृ¦ mfn. (-ता-त्री-तृ) A donor, a giver, giving, bestowing. E. दा to give, तृच् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दातृ [dātṛ], a. (-त्री f.) [दा-तृच्]

Giving, offering, granting, prsenting, bestowing, imparting, &c.

Liberal. -m.

(ता) A giver (in general); दाता मे भूभृतां नाथः Ku.6.1.

A donor; एवं दातृगुरोर्गुणाः सुरतरोः सर्वे$पि लोकोत्तराः Bv.1.66.

A lender, creditor.

A teacher.

A cutter.

A guardian; अदत्तमेवाददीत दातुर्वित्तं ममेति च Mb.12.132.5.

One who gives daughter or sister in marriage; Ms.3.172.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दातृ (with acc. ; once without RV. iv , 31 , 7 ) ,

दातृ/ दा m. (with or without gen. ; exceptionally with acc S3Br. xi , 5 , 1 , 12 )giving , a giver , donor , liberal RV. etc.

दातृ/ दा m. one who gives a daughter( gen. )in marriage(See. कन्या-) Kum. vi , 1

दातृ/ दा m. a father or brother who gives a daughter or sister in marriage Ma1nGr2. i , 8 Mn. in , 172 Pait2h. R.

दातृ/ दा m. one who offers (his wife gen. ) L.

दातृ/ दा m. a creditor Mn. viii , 161 the arranger of a meal , iii , 236

दातृ/ दा m. granting , permitting( ifc. or with gen. ) , v , viii , xi MBh. etc.

दातृ/ दा m. a founder (of a household , कुतुम्बानाम्) , xiii , 1663

दातृ/ दा m. ([ cf. अ-, ऋण-, ब्रह्म-; ? ? , Lat. dator , दतुरुस्])

दातृ m. mowing , a mower (with acc. ) RV. v , 7 , 7.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दातृ पु.
(दा+तृच्)(वह व्यक्ति) जो अपने पितरों को पिण्ड (चावल का गोला) दान करता है, का.श्रौ.सू. 5.9.18 (प्राचीनावीती प्रविश्या “ऽमीमदन्तेति” दाता जपति)।

"https://sa.wiktionary.org/w/index.php?title=दातृ&oldid=500193" इत्यस्माद् प्रतिप्राप्तम्