दाद

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दाद¦ पु॰ दद--भावे घञ्। दाने
“दत्त्वा च विविधान् दादान्पूजयित्वा च वै द्विजान्” भा॰ श॰

३७ अ॰
“तत्र दत्त्वाबहून् दादान् विप्रान् संपूज्यमाधवः”

४० अ॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दाद¦ m. (-दः)
1. A gift, a donation.
2. Giving. E. दद to give, भावे घञ् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दादः [dādḥ], [दद्-घञ्] A gift, donation; Śi.19.114. -Comp. -दः a donor.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दाद m. ( दद्)gift , donation MBh. ix , 2117 ; 2269 ( B. दाय) S3is3. xix , 114.

"https://sa.wiktionary.org/w/index.php?title=दाद&oldid=500196" इत्यस्माद् प्रतिप्राप्तम्