दानपति

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दानपतिः, पुं, (दाने पतिः श्रेष्ठः ।) सततदाता । इति जटाधरः ॥ (यथा, महाभारते । ५ । ११९ । २२ । “जातो दानपतिः पुत्त्रस्त्वया शूरस्तथापरः ॥”) अक्रूरः । इति श्रीभागवतम् ॥ (यथा, हरि- वंशे । ७८ । ८४ । “गच्छ दानपते ! क्षिप्रं ताविहानयितुं व्रजात् । नन्दगोपञ्च गोपांश्च करदान् मम शासनात् ॥” दैत्यभेदः । यथा, हरिवंशे । २३२ । ७ । “सहस्रपादः सुमुखः कृष्णश्चैव महासुरः । रणोत्कटो दानपतिः शैलकम्पी कुलाकुलः ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दानपति¦ पु॰

६ त॰।

१ अक्रूरे यादवभेदे।
“गच्छत्वयंदानपतिः क्षिप्रमानयितुं व्रजात्। नन्दगोपञ्च गो-पांश्च करदान् मम शासनात्” हरिवं॰

७९ अ॰।
“शंसद्भिः स्यन्दनेनाशु प्राप्तो दानपतिर्व्रजम्”

८२ अ॰।

२ बहुप्रदे, त्रि॰
“यज्वा दानपतिर्धीमान् यथा ना-न्योऽस्ति कश्चन” भा॰ आ॰

२२

३ अ॰।

३ असुरभेदे पु॰।
“रणोत्कटो दानपतिः शैलध्वंसी कुलाकुलः” हरिवं॰

२४

० अ॰ असुरोक्तौ।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दानपति¦ m. (-तिः)
1. A liberal or munificent man.
2. A name of AKRURA, the kinsman of KRISHNA. E. दान giving, and पति eminent.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दानपति/ दान--पति m. " liberality-lord " , munificent man MBh. R.

दानपति/ दान--पति m. N. of अ-क्रूरMBh. Hariv.

दानपति/ दान--पति m. of a दैत्यHariv.

"https://sa.wiktionary.org/w/index.php?title=दानपति&oldid=289066" इत्यस्माद् प्रतिप्राप्तम्