दानशील

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दानशीलः, त्रि, (दाने शीलं स्वभावो यस्य । यद्वा, दानस्य शीलं सन्ततमनुष्ठानं यस्य ।) दाता । तत्पर्य्यायः । वदान्यः २ वदन्यः ३ । इति हेम- चन्द्रः । ३ । १५ ॥ (यथा, महाभारते । ५ । १२२ । ५ । “यत् फलं दानशीलस्य क्षमाशीलस्य यत् फलम् । यच्च मे फलमाधाने तेन संयुज्यतां भवान् ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दानशील¦ त्रि॰ दानं शीलं सततमनुष्ठानं यस्य। बहुदातरि
“यत् फलं दानशीलश्च क्षमाशीलश्च यत् फलम्” भा॰भी॰

१२

० अ॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दानशील¦ mfn. (-लः-ला-लं) Liberal, munificent. E. दान giving, शील addict- ed to.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दानशील/ दान--शील mfn. liberally disposed Ya1jn5. MBh.

दानशील/ दान--शील m. N. of a translator of Lalit.

"https://sa.wiktionary.org/w/index.php?title=दानशील&oldid=289300" इत्यस्माद् प्रतिप्राप्तम्