दानिन्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दानिन्¦ mfn. (-नी-निनी-नि) Giving. E. दान, and इनि aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दानिन् [dānin], a.

Liberal, munificent; दानिष्वाख्यायमानेषु Bhāg.1.64.1.

Having gifts.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दानिन् mfn. giving , liberal BhP.

दानिन् mfn. having or receiving gifts(See. अग्रे-).

"https://sa.wiktionary.org/w/index.php?title=दानिन्&oldid=289352" इत्यस्माद् प्रतिप्राप्तम्