दान्त

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दान्तः, त्रि, (दाम्यतीति । दम + कर्त्तरि क्तः ।) तपःक्लेशसहः । (यथा, मनुः । ४ । ३५ । “कॢप्तकेशनखश्मश्रुर्दान्तः शुक्लाम्बरः शुचिः ॥”) दमितः । इत्यमरः । २ । ७ । ४३ ॥ (यथा, महाभारते । १ । २२२ । ४६ । “तथैवाश्वतरीणाञ्च दान्तानां वातरं हसाम् ॥” दन्तेन निर्वृत्तम् । दन्त + “तेन निर्वृत्तम् ।” ४ । २ । ६८ । इति अण् । दन्तनिर्म्मितम् । यथा, महाभारते । ५ । ४६ । ५ । “रुचिरैरासनैस्तीर्णां काञ्चनैर्दारवैरपि । अश्मसारमयैर्दान्तैः स्वास्तीर्णैःसोत्तरच्छदैः ॥”) दाता । इति संक्षिप्तसारे उणादिवृत्तिः ॥ पुं, दमनकवृक्षः । शिक्षितवृक्षः । इति राज- निर्घण्टः ॥ (विदर्भराजपुत्त्रविशेषः । यथा, महाभारते । ३ । ५३ । ८ -- ९ । “तस्मै प्रसन्नो दमनः सभार्य्याय वरं ददौ । कन्यारत्नं कुमारांश्च त्रीनुदारान् महायशाः ॥ दमयन्तीं दमं दान्तं दमनञ्च सुवर्च्चसम् ॥” स्त्री, अप्सरोविशेषः । यथा, महाभारते । १३ । १९ । ४५ । “विद्युता प्रशमी दान्ता विद्योता रतिरेव च ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दान्त पुं।

तपःक्लेशसहः

समानार्थक:तपःक्लेशसह,दान्त

2।7।42।2।2

तपस्वी तापसः पारिकाङ्क्षी वाचंयमो मुनिः। तपःक्लेशसहो दान्तो वर्णिनो ब्रह्मचारिणः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

दान्त वि।

दमितवृषभादिः

समानार्थक:दान्त,दमित

3।1।97।2।1

पुष्टे तु पुषितं सोढे क्षान्तमुद्वान्तमुद्गते। दान्तस्तु दमिते शान्तः शमिते प्रार्थितेऽर्दितः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, स्तनपायी

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दान्त¦ त्रि॰ दम--कर्त्तरि क्त।

१ बहिरिन्द्रियनिग्रहकर्त्तरि
“शान्तोदान्त उपरतस्तितिक्षुः श्रद्धावान् समाहितो भूत्वा-त्मन्यात्मानमवलोकयेत्” वेदान्तमारधृता श्रुतिः। दम-णिच्--क्त नि॰।

२ दमिते

३ शिक्षिते वलीवर्दादौ त्रि॰

४ दमनकवृक्षे पु॰ राजनि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दान्त¦ mfn. (-न्तः-न्ता-न्तं)
1. Tamed, subdued, daunted.
2. Bearing patient- ly privation, austerity, &c.
3. Dental. m. (-न्तः)
1. A donor, a giver.
2. A well situated about the peak of a mountain. E. दम् to tame, to pacify, affix क्त, or दन्त a peak, &c. affix अण् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दान्त [dānta], p. p. [दम्-कर्तरि-क्त]

Tamed, subdued, overpowered, curbed, restrained, bridled; see दम्.

Docile, tame, mild.

Self-possessed, self-controlled; U.5.

Subdued, conquered, vanquished; तस्मिन्दान्ते का स्तुतिस्तस्य राज्ञः U.5.32.

Resigned.

Liberal.

Dental.

Patient of bodily mortifications or austerities &c.

तः A tamed ox.

A donor.

N. of a tree (दमनक).

दान्त [dānta] दान्तिः [dāntiḥ], दान्तिः See under दम्.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दान्त mfn. ( दम्)tamed , broken in , restrained , subdued

दान्त mfn. mild , patient Br. Mn. MBh. etc.

दान्त mfn. liberal L.

दान्त m. a tamed ox or steer(See. दम्य) Ra1jat. v , 432

दान्त m. a donor , giver W.

दान्त m. Ficus Indica or= दमनकL.

दान्त m. N. of a son of भीमNal. 1 , 9

दान्त m. of a bull Katha1s. xvi , 295

दान्त m. pl. of a school of the AV.

दान्त mf( ई)n. (fr. दन्त)made of ivory MBh. R. Sus3r.

दान्त/ दा mfn. ending in दा, Ma1nGr , i , 18 Gobh. ii , 8 , 16.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a सुधामान God. Br. II. ३६. २७.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


DĀNTA : Son of Bhīma, King of Vidarbha. This prince was the brother of Damayantī. (M.B. Vana Parva, Chapter 53, Verse 9).


_______________________________
*5th word in left half of page 202 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=दान्त&oldid=500203" इत्यस्माद् प्रतिप्राप्तम्