सामग्री पर जाएँ

दाम्पत्य

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दाम्पत्य¦ न॰ दम्पत्योरिदं पत्यन्तत्वात् यक्।

१ दम्पतिसम्बन्धिनि अग्निहोत्रादौ

२ दम्पत्योरन्योन्यप्रीतौ च
“ब्रह्मवर्चसकामस्तु यजेत ब्रह्मणस्पतिम्” इत्युपक्रमे
“वि-द्याकामस्तु गिरिशं दम्पत्यार्थमुमां सतीम्” भाग॰

२ ।

३ ।

८ ।

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दाम्पत्यम् [dāmpatyam], Matrimony, the matrimonial relation; ये मां भजन्ति दाम्पत्ये तपसा व्रतचर्यया Bhāg.1.6.52.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दाम्पत्य n. (fr. दम्-पति)state of husband and wife , matrimonial relationship Pur.

"https://sa.wiktionary.org/w/index.php?title=दाम्पत्य&oldid=289722" इत्यस्माद् प्रतिप्राप्तम्