दाम्भिक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दाम्भिकः, पुं स्त्री, (दम्भेन चरतीति । दम्भ + “चरति ।” ४ । ४ । ८ । इति ठक् ।) वक पक्षी । इति राजनिर्घण्टः ॥ दग्भयुक्ते, त्रि ॥ (यथा, मनुः । ३ । १५९ । “पापरोग्यभिशस्तश्च दाम्भिको रसविक्रयी ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दाम्भिक¦ त्रि॰ दम्भेन चरति धर्मं ठक्। लोकेषु कीर्त्त्यादिख्यापनार्थं धर्मचारिणि

१ वैडास्वव्रतिनि,

२ दुम्भयुक्ते[Page3544-b+ 38] च।
“पापरोग्यभिशस्तश्च दाम्भिको रसविक्रयी” मनुना रसविक्रयकर्मविपाकः दाम्भिकत्वमित्युक्तम्।
“दाम्भिको दुष्कृतः प्राज्ञः शूद्रेण सदृशो भवेत्” भा॰ व॰

२१

५ अ॰।

३ वकपक्षिणि पुंस्त्री॰ राजनि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दाम्भिक¦ mfn. (-कः-की-कं) Hypocritical. m. (-कः)
1. A hypocrite.
2. A kind of crane, (Ardea nivea.) E. दम्भ, and ठक् aff. दम्भेन।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दाम्भिक [dāmbhika], a. (-की f.) [दम्भेन चरति धर्मम्-ठक्]

Deceitful, hypocritical.

Proud, imperious.

Ostentatious, sanctimonious.

कः A cheat.

A hypocrite.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दाम्भिक mf( ई)n. id.

दाम्भिक m. a cheat , hypocrite Mn. MBh. Hariv.

दाम्भिक m. Ardea Nivea L. (See. बक).

"https://sa.wiktionary.org/w/index.php?title=दाम्भिक&oldid=500205" इत्यस्माद् प्रतिप्राप्तम्