दायक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दायकः, त्रि, (ददातीति । दा + ण्वुल् ।) दाता । यथा । हतारिगतिदायक इति भक्तिरसामृत- सिन्धुः ॥ (यथाच महाभारते । ३ । १९३ । ३३ । “तावतां गोसहस्राणां फलं प्राप्नोति दायकः ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दायक¦ त्रि॰ दा--दाने ण्वुल्।

१ दातरि
“तावतां गोसहस्राणांफलं प्राप्नोति दायकः” भा॰ व॰

१९

३ अ॰
“चौराणां भक्त-दायकाः” मनुः। दो--खण्डने ण्वुल्।

२ खण्डके च। दायेन धनेन कायति कै--क।

३ दायादे
“गृह्या इतिसमाख्याता यजमानस्य दायकाः” गृह्यम् दायका दायादाइत्यर्थः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दायक¦ mfn. (-कः-का-कं) Liberal, giving, a donor. E. दा to give, ण्वुल् aff. [Page338-a+ 60]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दायक [dāyaka], a. (-यीका f.) [दा-ण्वुल्] Giving, granting, bestowing, &c. (at the end of comp.); उत्तर˚, पिण्ड˚, &c.

कः An heir, inheritor.

A donor.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दायक mf( इका)n. giving , granting , bestowing

दायक mf( इका)n. imparting , communicating , uttering , telling

दायक mf( इका)n. fulfilling , causing , effecting MBh. Hariv. Das3. etc. (generally ifc. ; See. अग्नि-, उत्तर-, ज्ञान-विष-).

दायक m. heir , kinsman Gr2S.

"https://sa.wiktionary.org/w/index.php?title=दायक&oldid=289760" इत्यस्माद् प्रतिप्राप्तम्