दायादः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दायादः, पुं, (आदत्ते इति । आ + दा + “आत- श्चोपसर्गे ।” ३ । १ । १३६ । इति कः । दायस्य आदः ग्राहकः ।) सपिण्डः । पुत्त्रः । इत्यमरः । ३ । ३ । ८८ ॥ (यथा, महाभारते । १ । ८५ । २ । “पुरुणा तु कृतं वाक्यं मानितञ्च विशेषतः । कनीयान् मम दायादो धृता येन जरा मम ॥”)

"https://sa.wiktionary.org/w/index.php?title=दायादः&oldid=140040" इत्यस्माद् प्रतिप्राप्तम्