दायाद्य

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दायाद्य¦ न॰ दायादस्य भावः ब्राह्मणा॰ ष्यञ्।

१ सापिण्ड्येदायरूपमाद्यम्।

२ सापिण्ड्यनिबन्धने धने च
“दा-याद्यस्य प्रदानञ्च” मनुः
“स एष पाण्डोर्दायाद्यं यदिप्राप्नोति पाण्डवः” भा॰ आ॰

१४

१ अ॰।
“स्त्रीणां स्वपनिदायाद्यमुपभोगफलं स्मृतम्” भा॰ अनु॰

४७ अ॰

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दायाद्य/ दाया n. inheritance( g. ब्राह्मणा-दि) Gr2S. Mn. MBh. etc.

"https://sa.wiktionary.org/w/index.php?title=दायाद्य&oldid=289839" इत्यस्माद् प्रतिप्राप्तम्