दायिन्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दायिन् [dāyin], a. At the end of comp.)

Giving, granting.

Causing, producing; as in क्लेशदायिन् &c.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दायिन् mfn. ( ifc. )giving , granting , communicating

दायिन् mfn. yielding , ceding , allowing , permitting

दायिन् mfn. causing effecting , producing , performing ChUp. Mn. MBh. Bhartr2. etc.

दायिन् mfn. having to pay , owing( acc. ) Pa1n2. 2-3 , 70 ; iii , 3 , 170 Ka1s3.

"https://sa.wiktionary.org/w/index.php?title=दायिन्&oldid=289874" इत्यस्माद् प्रतिप्राप्तम्