दार

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दार पुं-बहु।

पत्नी

समानार्थक:सधर्मिणी,पत्नी,पाणिगृहीती,द्वितीया,सहधर्मिणी,भार्या,जाया,दार,वधू,तल्प,कलत्र,क्षेत्र,परिग्रह,गृह

2।6।6।1।3

भार्या जायाथ पुंभूम्नि दाराः स्यात्तु कुटुम्बिनी। पुरन्ध्री सुचरित्रा तु सती साध्वी पतिव्रता॥

पति : पतिः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दार¦ पु॰ ब॰ व॰। दारयति भ्रातॄन् दॄ--णिच् दारि--कर्त्तरिअच्। भार्य्यायां
“दारांश्च कुरु धर्मेण मा निमज्जीःपितामहान्” भा॰ आ॰

१०

३ अ॰
“दाराणां मुरवैरिणोरतिपतेर्मातुस्त्रिलोकजितः” धनञ्जयवि॰।
“पाणिग्रह-णिका मन्त्रा नियतं दारलक्षणम्” मनुः।
“सदृशा-नाहरेत् दारान्” यमः। करणे घञ्।

२ औषधभेदे। भावेघञ्।

३ विदारणे पु॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दार¦ m. plu. (-राः) A wife. E. दॄ to take, to tear, (a husband,) affix अच्; also दारा | दारयति भ्रातॄन् दॄ-णिच्-दारि कर्त्तरि अच् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दारः [dārḥ], 1 A rent, gap, cleft, hole.

A ploughed field. -राः [दारयन्ति (भ्रातॄन्) इति दाराः; cf P.III.3.2. Vārt.]-m. (pl.) A wife; एते वयममी दाराः कन्येयं कुलजीवितम् Ku.6.63; दशरथदारानधिष्ठाय वसिष्ठः प्राप्तः U.4. Pt.1.1; Ms.1.112;2.217; Ś.4.17; 5.29. -Comp. -अधिगम- नम् marriage; Ms.1.112. -अधीन a. dependent on a wife; दाराधीनस्तथा स्वर्गः पितॄणामात्मनश्च ह Ms.9.24. -उप- संग्रहः, -संग्रहः, -ग्रहः, -परिग्रहः, -ग्रहणम् marriage; नवे दारपरिग्रहे U.1.19; ततस्तद्वचसा चक्रे स मतिं दारसंग्रहे Bm.1.95;1.462; यदुच्यते द्विजातीनां शूद्राद्दारोपसंग्रहः । नैतन्मम मतम् Y.1.56. -कर्मन् n., -क्रिया marriage; असपिण्डा च या मातुरसगोत्रा च या पितुः । सा प्रशस्ता द्विजातीनां दारकर्मणि मैथुने ॥ Ms.3.5; सवर्णाग्रे द्विजातीनां प्रशस्ता दारकर्मणि 12; अथ राजा दशरथस्तेषां दारक्रियां प्रति (चिन्तयामास) Rām.1.18.37; (विचिन्त्य) दारक्रियायोग्यदशं च पुत्रम् R.5.4. -बलिभुज् m. a crane, crow.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दार mf( ई)n. ( दॄ)tearing up , rending(See. भू-)

दार m. rent , cleft , hole Ta1n2d2yaBr. xv , 3 , 7 (See. उदर-, कर्बु-, अ-दार-सृत्)

दार m. pl. (probably not connected with s. दारand दॄ, but See. Pa1n2. 3-3 , 20 Va1rtt. 4 ) a wife (wives) Gr2S. Mn. MBh. etc. ( आन्कृor प्र-कृ, take to wife , marry MBh. ; See. कृत-)

दार rarely m. sg. ( A1p. i , 14 , 24 Gaut. xxii , 29 ) f. sg. ( BhP. vii , 14 , ii ) and n. pl. ( Pan5c. i , 450 ).

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Dāra, ‘wife,’ is found in the Sūtras (usually as a plural masculine), and once (as a singular) in the Bṛhadāraṇyaka Upaniṣad.[१]

  1. vi. 4, 12 (where dvāreṇa is a varia lectio;
    see St. Petersburg Dictionary, s.v.). Cf. Delbrück, Die indogermanischen Verwandtschaftsnamen, 415, 416, who igneres the Bṛhadāraṇyaka passage.
"https://sa.wiktionary.org/w/index.php?title=दार&oldid=500209" इत्यस्माद् प्रतिप्राप्तम्