दारिका

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दारिका, स्त्री, (दारक + टापि अत इत्वम् ।) कन्या । इति जटाधरः ॥ (यथा, हरिवंशे । ४१ । १५९ । “अरिष्टं वृषभं केशिं पूतनां दैत्यदारिकाम् ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दारिका¦ स्त्री दारक + टाप् कापि अत इत्त्वम्। कन्यायाम्जटाध॰ दारकशब्दे उदा॰।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दारिका [dārikā], 1 A daughter.

A harlot.

A rent, cleft. -Comp. -दानम् the gift of a daughter in marriage.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दारिका f. rent , chink(See. पाद-).

दारिका f. a girl , daughter Hariv. Katha1s. ( अकीBhP. iv , 28 , 21 )

दारिका f. harlot L.

"https://sa.wiktionary.org/w/index.php?title=दारिका&oldid=290059" इत्यस्माद् प्रतिप्राप्तम्