दारिद्र्य

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दारिद्र्यम्, क्ली, (दरिद्रस्य भावः । दरिद्र + ष्यञ् ।) दरिद्रता । यथा, -- “प्रणीय दारिद्र्यदरिद्रतां नृपः ।” इति नैषधे । १ । १५ ॥ (यथा, मृच्छकटिके १ अङ्के । “दारिद्र्यान्मरणाद्वा मरणं मम रोचते न दारि- द्र्यम् । अल्पक्लेशं मरणं दारिद्र्यमनन्तकं दुःखम् ॥”) निर्यकारान्तोऽप्ययम् ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दारिद्र्य¦ न॰ दरिद्रस्य भावः ष्यञ्। दरिद्रतायां दुर्गतीधनादिराहित्ये
“प्रणीय दारिद्र्यदरिद्रतां नृपः” नैष॰दारिद्र्यवर्णनं मृच्छकटिकायां यथा
“सुखं हि दुःखान्यनुभूय शोभते घनान्धकारेष्विव दीप-[Page3557-a+ 38] दर्शनम्। सुखात्तु यो याति नरो दरिद्रतां धृतः शरी-रेण मृतः स जीवति। दारिद्र्यमनन्तकं दुःखम्। षयस्य! न ममार्थान् प्रति दैन्यम्। पश्य
“एतत्तु मांदहति यद्गृहमस्मदीयं क्षीणार्थमित्यतिथयः परिवर्ज-यन्ति। संशुष्कसान्द्रमदलेखसिव भ्रमन्तः कालात्ययेमधुकराः करिणः कपोलम्”। सत्यं न मे विभवनाश-कृतास्ति चिन्ता, भाग्यक्रमेण हि धनानि भवन्तियान्ति। एतत्तु मां दहति नष्टधनाश्रयस्य यत् सौहृ-दादपि जनाः शिथिलोभवन्ति। दारिद्र्याद्ध्रियमेतिह्रीपरिगतः प्रभ्रश्यते तेजसो, निस्तेजाः परिभू-यते, परिभवार्न्निर्चेदमापद्यते। निर्विण्णः शुचमेति,शोकपिहितो बुद्ध्या परित्यज्यते, निर्वुद्धिः क्षयमेत्यहोनिधनता सर्वापदामास्पदम्। दारिद्र्यं हि पुरुषस्य। निवासश्चिन्तायाः परपरिभवो वैरमपरं, जुगुप्सामित्राणां स्वजनजनविद्वेषकरणम्। वनं गन्तुं बुद्धि-र्भवति च कलत्रात् परिभवो, हृदिस्थः शोकाग्निर्न चदहति सन्तापयति च”। तत्रैव अन्यत्र स्थाने
“दारि-द्र्यात् पुरुषस्य बान्धवजनो वाक्ये न सन्तिष्ठते, सुस्निग्धाविमुखीभवन्ति सुहृदः स्फारीभवन्त्यापदः। सत्वंह्रासमुपैति शीलशशिनः कान्तिः परिम्लायते, पापंकर्म च यत्परैरपि कृतं तत्तस्य सम्भाव्यते। सङ्गं नैवहि कश्चिदस्य कुरुते सम्भाष्यते नादरात् सम्प्राप्तो गृह-मुत्सवेषु धनिनां सावज्ञमालोक्यते। दूरादेव महाज-नस्य विहरत्यल्पच्छदो लज्जया मन्ये निर्धनता प्रकाम-मपरं षष्ठं महापातकम्। दारिद्र्य! शोचामि भव-न्तमेवमस्मच्छरीरे सुहृदित्युशित्वा। विपन्नदेहे मयिश्रन्दभाग्ये, ममेति चिन्ता क्व गमिष्यसि त्वम्”। तत्सूचकयोगभेदा जातकपद्धतावुक्ता यथा
“समस्तपाप-खेचरैर्युतेक्षितं धनाभिधम् दरिद्रताविधायकं वि-शेषतः कुशानुना”।
“बुधगुरुकवयश्चेद्वित्तगा वित्तनाशंविदधति यदि दृष्टाः सोमसौम्येन्दुपुत्रैः”
“क्षोणः शशीज्ञेन विलोकितोऽर्थे पूर्वाजितार्थस्य विनाशदः स्यात्”।
“नवीनवित्तागमरोधकोभवेत् रविर्धनेऽत्यष्टिमिते कुजोऽङ्केषङ्गिंशके ज्ञेधननाशदः स्यात्”। नाभनयोगशब्दे वक्तव्य-लक्षणशूलयुगगोलकयोगैर्दरिद्रताप्तिः वृहज्जा॰ उक्ता यथा
“विघनश्च शुले”
“धनविरहितः पाषण्डी वा युगे त्वथ गो-लके विधनमलिन” इत्यादि
“पुष्पवन्तार्कियोगे स्यान्मूर्खोधूर्त्तो धनोज्झितः”।
“तपनारार्कपुत्राणां योगे निःस्योऽति[Page3557-b+ 38] दुःखितः”।
“नृपतेर्वंशजातीऽपि केमद्रुमभवो नरः। मलिनो दुःखितो नीचो निःस्वोदासः खलो भवेत्”। अस्य अपवादः
“लग्नाद्विधोर्वा वृद्धिस्थैः शुभैः सर्वैः शुभंफलम्। द्वाभ्यां मध्यं तथैकेनाल्पं चेन्नास्ति दरिद्रता”। जातकपद्धतिः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दारिद्र्य¦ n. (-द्र्यं) Poverty, indigence. E. दरिद्र poor, ष्यञ् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दारिद्र्यम् [dāridryam] दारिद्रम् [dāridram], दारिद्रम् [दारिद्रस्य भावः ष्यञ्] Poverty, indigence; दारिद्र्यदोषो गुणराशिनाशी Subhāṣ.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दारिद्र्य/ दारि n. poverty Mr2icch. VarBr2. Pan5c. Hit.

"https://sa.wiktionary.org/w/index.php?title=दारिद्र्य&oldid=290079" इत्यस्माद् प्रतिप्राप्तम्