दारुण

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दारुणः, पुं, (दारयतीति । दॄ + णिच् + “कॄवृ दारिभ्य उनन् ।” उणां ३ । ५३ । इति उनन्- । चित्रकः । इति राजनिर्घण्टः ॥ भयानकरसः । (विष्णुः । यथा, महाभारते । १३ । १४९ । ७४ “सुघन्वा खण्डपरशुर्द्दारुणो द्रविणप्रदः ॥” “सन्मार्गविरोधिनां दारुणत्वात् (खण्डकत्वात) दारुणः ।” इति तद्भाष्ये शङ्करः ॥) भयहेतौ, त्रि । इत्यमरः । १ । ७ । २० ॥ (यथा, देवीभागवते । ५ । ४ । २७ । “हाहाकारो महानासीत् सम्प्रहाराश्च दारुणः उत्पपात ततः सिंहो नृपस्योपरि दारुणः ॥” कठोरः । यथा, तत्रैव । १ । ४ । ५२ । “दारुणं देहदमनं सर्व्वलोकभयङ्करम् ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दारुण वि।

भयानकरसः

समानार्थक:भैरव,दारुण,भीषण,भीष्म,घोर,भीम,भयानक,भयङ्कर,प्रतिभय

1।7।20।1।1

दारुणं भीषणं भीष्मं घोरं भीमं भयानकम्. भयङ्करं प्रतिभयं रौद्रं तूग्रममी त्रिषु॥

पदार्थ-विभागः : , गुणः, मानसिकभावः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दारुण¦ पु॰ दारयति भीषयते चित्तं दृ--भये णिच्
“कृतृदारिभ्य उनन्” उणा॰ उनन्।

१ चित्रवृक्षे

२ भयानकरमे[Page3558-a+ 38] अमरः।

३ तद्वति भयानके दुःसहे भीषणे

४ भयहेतौ त्रि॰
“हृदयकुसुमशोषी दारुणो दीर्घशीकः” सा॰ द॰। उज्वलदत्तस्तु दॄ--विदारे इत्यस्यैव णिजन्तस्य रूपमिदमित्याह।

५ रौद्रसंज्ञकनक्षत्रगणे ज्यो॰।
“उपेन्द्र! बज्रादपि दारु-णोऽसि” गीत॰ दारुणा कण्डुरा रूक्षा केशभूमिःप्रजायते” सुश्रुतः।
“वाचा दारुणया क्षिपन्” मनुः।

६ विदारके त्रि॰। ततः भृशा॰ अभूततद्भावेऽर्थे क्यङ् दारु-णायते
“वियोगिहृद्दारुणि दारुणायसे” नैष॰

७ विष्णौपु॰
“सुधन्वाखण्डपरगुर्दारुणोद्रविणप्रदः” विष्णुस॰।
“सन्मार्गविरोधिनां दारुणत्वात् (खण्डकत्वात्) दारुणः” भा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दारुण¦ mfn. (-णः-णा-णं) Horrible, terrific, frightful. fearful.
2. Dread- ful, shocking. mn. (-णः-णं) Horror, horribleness. m. (-णः) Lead- [Page338-b+ 60] wort, (Plumbago zeylanica.) E. दॄ to tear to pieces, Unadi affix उनन् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दारुण [dāruṇa], a [दॄ-णिच्-उनन् Uṇ.3.53]

Hard, rough; शोक- दारुणाः (वाचः) U.3.34.

Harsh, cruel, ruthless, pitiless; मय्येव विस्मरणदारुणचित्तवृत्तौ Ś.5.23; पशुमारणकर्मदारुणः 6. 1; दारुणरसः 'of cruel resolve or nature;' U.5.19; Ms. 8.27.

Fierce, terrible, frightful; प्रसादसौम्यानि सतां सुहृज्जने पतन्ति चक्षूंषि न दारुणाः शराः Ś.6.28.

Heavy, violent, intense, poignant, agonizing (grief, pain &c.); हृदयकुसुमशोषी दारुणो दीर्घशोकः U.3.5.

Sharp, severe (as words).

Atrocious, shocking.

णः The sentiment of horror (भयानक).

N. of Viṣṇu.

णम् Severity, cruelty, horror, &c.

The harsh, unfavourable constellations मृग, पुष्य, ज्येष्ठा and मूल; Mb.13.14. 28. -Comp. -अध्यापकः an indefatigable teacher; P.VIII.1.67. Kāśi. -कर्मन् violent treatment (of diseases).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दारुण ( Un2. iii , 53 )

दारुण mf( आ, once ई)n. hard , harsh ( opp. मृदु) S3Br. MBh. Sus3r.

दारुण mf( आ, once ई)n. rough , sharp , severe , cruel , pitiless

दारुण mf( आ, once ई)n. dreadful , frightful

दारुण mf( आ, once ई)n. intense , violent Mn. MBh. R. S3ak. Pan5c. etc.

दारुण mf( आ, once ई)n. (in comp. or अम्before a vb. to express excellence or superiority See. g. काष्ठा-दि)

दारुण m. Plumbago Zeylanica L.

दारुण n. harshness , severity , horror MBh.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a Gandharva. Br. III. 7. ११.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Dāruṇa : m.: A mythical bird, living in the world of Suparṇas 5. 99. 9, 1.

Born in the kula of Vainateya (Garuḍa), in the vaṁśa of Kaśyapa; feeding on serpents; marked with śrīvatsa, his deity is Viṣṇu; by action a Kṣatriya, not obtaining Brahmihood because indulging in destroying kinsmen 5. 99. 2-8.


_______________________________
*3rd word in right half of page p30_mci (+offset) in original book.

Dāruṇa : m. (pl.): Name of a people (?) characterized as mleccha.

Listed by Saṁjaya among the northern mleccha people of the Bhāratavarṣa (uttarāś cāpare mlecchā janā…/yavanāś ca sakāmbojā dāruṇā mlecchajātayaḥ) 6. 10. 63-65; (Dāruṇa, name of a people, or an adjective ‘rough’ describing the mleccha tribes ?).


_______________________________
*1st word in right half of page p751_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Dāruṇa : m.: A mythical bird, living in the world of Suparṇas 5. 99. 9, 1.

Born in the kula of Vainateya (Garuḍa), in the vaṁśa of Kaśyapa; feeding on serpents; marked with śrīvatsa, his deity is Viṣṇu; by action a Kṣatriya, not obtaining Brahmihood because indulging in destroying kinsmen 5. 99. 2-8.


_______________________________
*3rd word in right half of page p30_mci (+offset) in original book.

Dāruṇa : m. (pl.): Name of a people (?) characterized as mleccha.

Listed by Saṁjaya among the northern mleccha people of the Bhāratavarṣa (uttarāś cāpare mlecchā janā…/yavanāś ca sakāmbojā dāruṇā mlecchajātayaḥ) 6. 10. 63-65; (Dāruṇa, name of a people, or an adjective ‘rough’ describing the mleccha tribes ?).


_______________________________
*1st word in right half of page p751_mci (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=दारुण&oldid=500213" इत्यस्माद् प्रतिप्राप्तम्